5 Simple Statements About bhairav kavach Explained

Wiki Article



ॐ ह्रीं प्राणापानौ समानं च उदानं व्यानमेव च ।

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

सर्वदा पातु ह्रीं बीजं बाह्वोर्युगलमेव च ॥

ॐ सहस्रारे महाचक्र कर्पूर धवले गुरुः

उपासनास्तवके श्रीबटुकभैरवोपासनाध्याये भैरव तन्त्रे देवीरहस्योक्तं

इति विश्वसारोद्धारतन्त्रे आपदुद्धारकल्पे भैरवभैरवीसंवादे वटुकभैरवकवचं समाप्तम् ॥



देवेशि देहरक्षार्थं कारणं कथ्यतां ध्रुवम् ॥ १॥

सततं पठ्यते यत्र तत्र भैरव संस्थितिः।।

कथयामि श्रृणु प्राज्ञ बटुककवचं शुभम् ॥ ३॥





भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा ।

बाटुकं कवचं दिव्यं शृणु मत्प्राणवल्लभे more info

Report this wiki page